B 72-11 Yogavāsiṣṭhasāravivaraṇa

Manuscript culture infobox

Filmed in: B 72/11
Title: Yogavāsiṣṭha
Dimensions: 13.5 x 8 cm x 71 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1509
Remarks:

Reel No. B 72/11

Title Yogavāsiṣṭhasāravivaraṇa

Remarks prakaraṇa 1–10; alternative title: Yogavāsiṣṭhasāravivṛti

Author Mahīdhara

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 13.5 x 8.0 cm

Folios 71

Lines per Folio 6

Foliation figures in the left margin with śrī

Date of Copying

Place of Deposit NAK

Accession No. 1-1508

Manuscript Features

Fol. 37v is blank and hand changes on fol. 38r.

Excerpts

Beginning

oṃ paramātmane namaḥ ||

lakṣmīkāntaṃ namaskṛtya yathāmati viracyate |
vāśiṣṭhasāravivṛtiḥ paropakṛtaye mayā || 1 ||
vaṣiṣṭhena yatīndreṇopadiṣṭād rāghavaṃ prati ||
sāram uddhṛtavān kaś cit brahmavidyāmahārṇṇavāt ||

tatrādau vāśiṣṭhasārākhyaṃ grantham āripsus tatpratipādyeṣṭadevatānatirūpaṃ maṅgalam ācarati || 2 ||

dikkālādyanavacchinnānantacinmātramūrttaye |
svānubhūtyekamānāya namaḥ śāntāya tejase ||

evaṃvidhāya śāntāya guṇātītāya tejase brahmasvarūpāya namaḥ tejaḥśabdenātra brahmaiva na bhautikaṃ tejaḥ tasya vakṣamāṇa(!)lakṣaṇānupapatteḥ || (fol. 1v1–6)

Sub-Colophons

iti śrīyogavāśiṣṭhasāre vairāgyaprakaraṇaṃ nāma prathamo dhyāyaḥ || (fol. 10r5–v1)

iti śrīyogavāśiṣṭhasāravivaraṇe jaganmithyātvan nāma dvitīyaprakaraṇaṃ || (fol. 18r4–5)

iti śrīyogavāśiṣṭhasāravivaraṇe jīvanmuktalakṣaṇaṃ nāma tṛtīyaprakaraṇaṃ || (fol. 25v2–3)

iti śrīyogavāśiṣṭhasāravivaraṇe manolayaprakaraṇaṃ caturthaṃ || (fol. 32v4)

antaḥśītalatāyāṃ hi la⟪bdhvā⟫bdhāyāṃ śītalaṃ jagat |
antastapopataptānāṃ dāvadāhamayaṃ jagat ||

brahmabhāvanayā ’ntaḥśītalatāyāṃ hi labdhāyāṃ sarvvaṃ jagac chītalaṃ saccidānandarūpam bhāsate | saṃsārabhāvanayāntastṛṣṇayā paribhūtānāṃ tu sarvvaṃ jagad dāvadāhamayaṃ bhāsate pittapīḍitajihvāyāṃ śarkkarāyā atiśītalatvaṃ api yathā dāhakatvaṃ tadvad ity arthaḥ || ❁ || iti śrīyogavāśiṣṭhasāre vāsanopaśamanaṃ nāma pañcamaprakaraṇam || || (fol. 37r1–5)

iti śrīyogavāśiṣṭhasāre ātmamananaṃ nāma ṣaṣṭhaprakaraṇaṃ || (fol. 42r4–5)

iti śrīyogavāśiṣṭhasāre ātmanirūpaṇaṃ nāma saptamaṃ prakaraṇaṃ || (fol. 48v4–5)

iti śrīyogavāśiṣṭhasāre ātmārccanaṃ nāmāṣṭa(!)prakaraṇaṃ || (fol. 52v1)

iti śrīyogavāśiṣṭhasāre ātmanirūpaṇaṃ nāma navamaṃ prakaraṇaṃ || (fol. 62r2–3)

End

tathedaṃ jagad brahmaṇi asti nāsti ca | ajñānadaśāyām astijñānadaśāyāṃ nāstīty arthaḥ tenedaṃ brahmapadaṃ śūnyāśūnyaṃ jagatā hīnaṃ sahitaṃ cety arthaḥ || vyāvahārikatātvikadaśābhyām iti bhāvaḥ || || ❁ || || (fol. 71v1–4)

Colophon

iti śrīyogavāśiṣṭhasāravivaraṇe mahīdharakṛte daśamaṃ prakaraṇaṃ samāptaṃ || 10 || śrīgurucaraṇakamale sudṛḍhā bhaktir āstāṃ || (fol. 71v4–5)

Microfilm Details

Reel No. A 72/11

Date of Filming n.a.

Exposures 73

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 13-01-2005