B 72-11 Yogavāsiṣṭhasāravivaraṇa
Manuscript culture infobox
Filmed in: B 72/11
Title: Yogavāsiṣṭha
Dimensions: 13.5 x 8 cm x 71 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1509
Remarks:
Reel No. B 72/11
Title Yogavāsiṣṭhasāravivaraṇa
Remarks prakaraṇa 1–10; alternative title: Yogavāsiṣṭhasāravivṛti
Author Mahīdhara
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 13.5 x 8.0 cm
Folios 71
Lines per Folio 6
Foliation figures in the left margin with śrī
Date of Copying
Place of Deposit NAK
Accession No. 1-1508
Manuscript Features
Fol. 37v is blank and hand changes on fol. 38r.
Excerpts
Beginning
oṃ paramātmane namaḥ ||
lakṣmīkāntaṃ namaskṛtya yathāmati viracyate |
vāśiṣṭhasāravivṛtiḥ paropakṛtaye mayā || 1 ||
vaṣiṣṭhena yatīndreṇopadiṣṭād rāghavaṃ prati ||
sāram uddhṛtavān kaś cit brahmavidyāmahārṇṇavāt ||
tatrādau vāśiṣṭhasārākhyaṃ grantham āripsus tatpratipādyeṣṭadevatānatirūpaṃ maṅgalam ācarati || 2 ||
dikkālādyanavacchinnānantacinmātramūrttaye |
svānubhūtyekamānāya namaḥ śāntāya tejase ||
evaṃvidhāya śāntāya guṇātītāya tejase brahmasvarūpāya namaḥ tejaḥśabdenātra brahmaiva na bhautikaṃ tejaḥ tasya vakṣamāṇa(!)lakṣaṇānupapatteḥ || (fol. 1v1–6)
Sub-Colophons
iti śrīyogavāśiṣṭhasāre vairāgyaprakaraṇaṃ nāma prathamo dhyāyaḥ || (fol. 10r5–v1)
iti śrīyogavāśiṣṭhasāravivaraṇe jaganmithyātvan nāma dvitīyaprakaraṇaṃ || (fol. 18r4–5)
iti śrīyogavāśiṣṭhasāravivaraṇe jīvanmuktalakṣaṇaṃ nāma tṛtīyaprakaraṇaṃ || (fol. 25v2–3)
iti śrīyogavāśiṣṭhasāravivaraṇe manolayaprakaraṇaṃ caturthaṃ || (fol. 32v4)
antaḥśītalatāyāṃ hi la⟪bdhvā⟫bdhāyāṃ śītalaṃ jagat |
antastapopataptānāṃ dāvadāhamayaṃ jagat ||
brahmabhāvanayā ’ntaḥśītalatāyāṃ hi labdhāyāṃ sarvvaṃ jagac chītalaṃ saccidānandarūpam bhāsate | saṃsārabhāvanayāntastṛṣṇayā paribhūtānāṃ tu sarvvaṃ jagad dāvadāhamayaṃ bhāsate pittapīḍitajihvāyāṃ śarkkarāyā atiśītalatvaṃ api yathā dāhakatvaṃ tadvad ity arthaḥ || ❁ || iti śrīyogavāśiṣṭhasāre vāsanopaśamanaṃ nāma pañcamaprakaraṇam || || (fol. 37r1–5)
iti śrīyogavāśiṣṭhasāre ātmamananaṃ nāma ṣaṣṭhaprakaraṇaṃ || (fol. 42r4–5)
iti śrīyogavāśiṣṭhasāre ātmanirūpaṇaṃ nāma saptamaṃ prakaraṇaṃ || (fol. 48v4–5)
iti śrīyogavāśiṣṭhasāre ātmārccanaṃ nāmāṣṭa(!)prakaraṇaṃ || (fol. 52v1)
iti śrīyogavāśiṣṭhasāre ātmanirūpaṇaṃ nāma navamaṃ prakaraṇaṃ || (fol. 62r2–3)
End
tathedaṃ jagad brahmaṇi asti nāsti ca | ajñānadaśāyām astijñānadaśāyāṃ nāstīty arthaḥ tenedaṃ brahmapadaṃ śūnyāśūnyaṃ jagatā hīnaṃ sahitaṃ cety arthaḥ || vyāvahārikatātvikadaśābhyām iti bhāvaḥ || || ❁ || || (fol. 71v1–4)
Colophon
iti śrīyogavāśiṣṭhasāravivaraṇe mahīdharakṛte daśamaṃ prakaraṇaṃ samāptaṃ || 10 || śrīgurucaraṇakamale sudṛḍhā bhaktir āstāṃ || (fol. 71v4–5)
Microfilm Details
Reel No. A 72/11
Date of Filming n.a.
Exposures 73
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 13-01-2005